Declension table of ?sudala

Deva

MasculineSingularDualPlural
Nominativesudalaḥ sudalau sudalāḥ
Vocativesudala sudalau sudalāḥ
Accusativesudalam sudalau sudalān
Instrumentalsudalena sudalābhyām sudalaiḥ sudalebhiḥ
Dativesudalāya sudalābhyām sudalebhyaḥ
Ablativesudalāt sudalābhyām sudalebhyaḥ
Genitivesudalasya sudalayoḥ sudalānām
Locativesudale sudalayoḥ sudaleṣu

Compound sudala -

Adverb -sudalam -sudalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria