Declension table of ?sucetīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sucetīkṛtaḥ | sucetīkṛtau | sucetīkṛtāḥ |
Vocative | sucetīkṛta | sucetīkṛtau | sucetīkṛtāḥ |
Accusative | sucetīkṛtam | sucetīkṛtau | sucetīkṛtān |
Instrumental | sucetīkṛtena | sucetīkṛtābhyām | sucetīkṛtaiḥ sucetīkṛtebhiḥ |
Dative | sucetīkṛtāya | sucetīkṛtābhyām | sucetīkṛtebhyaḥ |
Ablative | sucetīkṛtāt | sucetīkṛtābhyām | sucetīkṛtebhyaḥ |
Genitive | sucetīkṛtasya | sucetīkṛtayoḥ | sucetīkṛtānām |
Locative | sucetīkṛte | sucetīkṛtayoḥ | sucetīkṛteṣu |