Declension table of ?sucārusvana

Deva

MasculineSingularDualPlural
Nominativesucārusvanaḥ sucārusvanau sucārusvanāḥ
Vocativesucārusvana sucārusvanau sucārusvanāḥ
Accusativesucārusvanam sucārusvanau sucārusvanān
Instrumentalsucārusvanena sucārusvanābhyām sucārusvanaiḥ sucārusvanebhiḥ
Dativesucārusvanāya sucārusvanābhyām sucārusvanebhyaḥ
Ablativesucārusvanāt sucārusvanābhyām sucārusvanebhyaḥ
Genitivesucārusvanasya sucārusvanayoḥ sucārusvanānām
Locativesucārusvane sucārusvanayoḥ sucārusvaneṣu

Compound sucārusvana -

Adverb -sucārusvanam -sucārusvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria