Declension table of ?subhāñjana

Deva

MasculineSingularDualPlural
Nominativesubhāñjanaḥ subhāñjanau subhāñjanāḥ
Vocativesubhāñjana subhāñjanau subhāñjanāḥ
Accusativesubhāñjanam subhāñjanau subhāñjanān
Instrumentalsubhāñjanena subhāñjanābhyām subhāñjanaiḥ subhāñjanebhiḥ
Dativesubhāñjanāya subhāñjanābhyām subhāñjanebhyaḥ
Ablativesubhāñjanāt subhāñjanābhyām subhāñjanebhyaḥ
Genitivesubhāñjanasya subhāñjanayoḥ subhāñjanānām
Locativesubhāñjane subhāñjanayoḥ subhāñjaneṣu

Compound subhāñjana -

Adverb -subhāñjanam -subhāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria