Declension table of ?stīmitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stīmitaḥ | stīmitau | stīmitāḥ |
Vocative | stīmita | stīmitau | stīmitāḥ |
Accusative | stīmitam | stīmitau | stīmitān |
Instrumental | stīmitena | stīmitābhyām | stīmitaiḥ stīmitebhiḥ |
Dative | stīmitāya | stīmitābhyām | stīmitebhyaḥ |
Ablative | stīmitāt | stīmitābhyām | stīmitebhyaḥ |
Genitive | stīmitasya | stīmitayoḥ | stīmitānām |
Locative | stīmite | stīmitayoḥ | stīmiteṣu |