Declension table of ?sthūlatomarin

Deva

MasculineSingularDualPlural
Nominativesthūlatomarī sthūlatomariṇau sthūlatomariṇaḥ
Vocativesthūlatomarin sthūlatomariṇau sthūlatomariṇaḥ
Accusativesthūlatomariṇam sthūlatomariṇau sthūlatomariṇaḥ
Instrumentalsthūlatomariṇā sthūlatomaribhyām sthūlatomaribhiḥ
Dativesthūlatomariṇe sthūlatomaribhyām sthūlatomaribhyaḥ
Ablativesthūlatomariṇaḥ sthūlatomaribhyām sthūlatomaribhyaḥ
Genitivesthūlatomariṇaḥ sthūlatomariṇoḥ sthūlatomariṇām
Locativesthūlatomariṇi sthūlatomariṇoḥ sthūlatomariṣu

Compound sthūlatomari -

Adverb -sthūlatomari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria