Declension table of ?sthūlasūkṣmaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlasūkṣmaḥ | sthūlasūkṣmau | sthūlasūkṣmāḥ |
Vocative | sthūlasūkṣma | sthūlasūkṣmau | sthūlasūkṣmāḥ |
Accusative | sthūlasūkṣmam | sthūlasūkṣmau | sthūlasūkṣmān |
Instrumental | sthūlasūkṣmeṇa | sthūlasūkṣmābhyām | sthūlasūkṣmaiḥ sthūlasūkṣmebhiḥ |
Dative | sthūlasūkṣmāya | sthūlasūkṣmābhyām | sthūlasūkṣmebhyaḥ |
Ablative | sthūlasūkṣmāt | sthūlasūkṣmābhyām | sthūlasūkṣmebhyaḥ |
Genitive | sthūlasūkṣmasya | sthūlasūkṣmayoḥ | sthūlasūkṣmāṇām |
Locative | sthūlasūkṣme | sthūlasūkṣmayoḥ | sthūlasūkṣmeṣu |