Declension table of ?sthūlaroma

Deva

MasculineSingularDualPlural
Nominativesthūlaromaḥ sthūlaromau sthūlaromāḥ
Vocativesthūlaroma sthūlaromau sthūlaromāḥ
Accusativesthūlaromam sthūlaromau sthūlaromān
Instrumentalsthūlaromeṇa sthūlaromābhyām sthūlaromaiḥ sthūlaromebhiḥ
Dativesthūlaromāya sthūlaromābhyām sthūlaromebhyaḥ
Ablativesthūlaromāt sthūlaromābhyām sthūlaromebhyaḥ
Genitivesthūlaromasya sthūlaromayoḥ sthūlaromāṇām
Locativesthūlarome sthūlaromayoḥ sthūlaromeṣu

Compound sthūlaroma -

Adverb -sthūlaromam -sthūlaromāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria