Declension table of ?sthūlaromaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlaromaḥ | sthūlaromau | sthūlaromāḥ |
Vocative | sthūlaroma | sthūlaromau | sthūlaromāḥ |
Accusative | sthūlaromam | sthūlaromau | sthūlaromān |
Instrumental | sthūlaromeṇa | sthūlaromābhyām | sthūlaromaiḥ sthūlaromebhiḥ |
Dative | sthūlaromāya | sthūlaromābhyām | sthūlaromebhyaḥ |
Ablative | sthūlaromāt | sthūlaromābhyām | sthūlaromebhyaḥ |
Genitive | sthūlaromasya | sthūlaromayoḥ | sthūlaromāṇām |
Locative | sthūlarome | sthūlaromayoḥ | sthūlaromeṣu |