Declension table of ?sthūlapuṣpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlapuṣpaḥ | sthūlapuṣpau | sthūlapuṣpāḥ |
Vocative | sthūlapuṣpa | sthūlapuṣpau | sthūlapuṣpāḥ |
Accusative | sthūlapuṣpam | sthūlapuṣpau | sthūlapuṣpān |
Instrumental | sthūlapuṣpeṇa | sthūlapuṣpābhyām | sthūlapuṣpaiḥ sthūlapuṣpebhiḥ |
Dative | sthūlapuṣpāya | sthūlapuṣpābhyām | sthūlapuṣpebhyaḥ |
Ablative | sthūlapuṣpāt | sthūlapuṣpābhyām | sthūlapuṣpebhyaḥ |
Genitive | sthūlapuṣpasya | sthūlapuṣpayoḥ | sthūlapuṣpāṇām |
Locative | sthūlapuṣpe | sthūlapuṣpayoḥ | sthūlapuṣpeṣu |