Declension table of ?sthūlapuṣpa

Deva

MasculineSingularDualPlural
Nominativesthūlapuṣpaḥ sthūlapuṣpau sthūlapuṣpāḥ
Vocativesthūlapuṣpa sthūlapuṣpau sthūlapuṣpāḥ
Accusativesthūlapuṣpam sthūlapuṣpau sthūlapuṣpān
Instrumentalsthūlapuṣpeṇa sthūlapuṣpābhyām sthūlapuṣpaiḥ sthūlapuṣpebhiḥ
Dativesthūlapuṣpāya sthūlapuṣpābhyām sthūlapuṣpebhyaḥ
Ablativesthūlapuṣpāt sthūlapuṣpābhyām sthūlapuṣpebhyaḥ
Genitivesthūlapuṣpasya sthūlapuṣpayoḥ sthūlapuṣpāṇām
Locativesthūlapuṣpe sthūlapuṣpayoḥ sthūlapuṣpeṣu

Compound sthūlapuṣpa -

Adverb -sthūlapuṣpam -sthūlapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria