Declension table of ?sthūlabuddhimatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlabuddhimān | sthūlabuddhimantau | sthūlabuddhimantaḥ |
Vocative | sthūlabuddhiman | sthūlabuddhimantau | sthūlabuddhimantaḥ |
Accusative | sthūlabuddhimantam | sthūlabuddhimantau | sthūlabuddhimataḥ |
Instrumental | sthūlabuddhimatā | sthūlabuddhimadbhyām | sthūlabuddhimadbhiḥ |
Dative | sthūlabuddhimate | sthūlabuddhimadbhyām | sthūlabuddhimadbhyaḥ |
Ablative | sthūlabuddhimataḥ | sthūlabuddhimadbhyām | sthūlabuddhimadbhyaḥ |
Genitive | sthūlabuddhimataḥ | sthūlabuddhimatoḥ | sthūlabuddhimatām |
Locative | sthūlabuddhimati | sthūlabuddhimatoḥ | sthūlabuddhimatsu |