Declension table of ?sthūlāṅga

Deva

MasculineSingularDualPlural
Nominativesthūlāṅgaḥ sthūlāṅgau sthūlāṅgāḥ
Vocativesthūlāṅga sthūlāṅgau sthūlāṅgāḥ
Accusativesthūlāṅgam sthūlāṅgau sthūlāṅgān
Instrumentalsthūlāṅgena sthūlāṅgābhyām sthūlāṅgaiḥ sthūlāṅgebhiḥ
Dativesthūlāṅgāya sthūlāṅgābhyām sthūlāṅgebhyaḥ
Ablativesthūlāṅgāt sthūlāṅgābhyām sthūlāṅgebhyaḥ
Genitivesthūlāṅgasya sthūlāṅgayoḥ sthūlāṅgānām
Locativesthūlāṅge sthūlāṅgayoḥ sthūlāṅgeṣu

Compound sthūlāṅga -

Adverb -sthūlāṅgam -sthūlāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria