Declension table of sthūṇārājaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūṇārājaḥ | sthūṇārājau | sthūṇārājāḥ |
Vocative | sthūṇārāja | sthūṇārājau | sthūṇārājāḥ |
Accusative | sthūṇārājam | sthūṇārājau | sthūṇārājān |
Instrumental | sthūṇārājena | sthūṇārājābhyām | sthūṇārājaiḥ sthūṇārājebhiḥ |
Dative | sthūṇārājāya | sthūṇārājābhyām | sthūṇārājebhyaḥ |
Ablative | sthūṇārājāt | sthūṇārājābhyām | sthūṇārājebhyaḥ |
Genitive | sthūṇārājasya | sthūṇārājayoḥ | sthūṇārājānām |
Locative | sthūṇārāje | sthūṇārājayoḥ | sthūṇārājeṣu |