Declension table of ?sthalavarman

Deva

MasculineSingularDualPlural
Nominativesthalavarmā sthalavarmāṇau sthalavarmāṇaḥ
Vocativesthalavarman sthalavarmāṇau sthalavarmāṇaḥ
Accusativesthalavarmāṇam sthalavarmāṇau sthalavarmaṇaḥ
Instrumentalsthalavarmaṇā sthalavarmabhyām sthalavarmabhiḥ
Dativesthalavarmaṇe sthalavarmabhyām sthalavarmabhyaḥ
Ablativesthalavarmaṇaḥ sthalavarmabhyām sthalavarmabhyaḥ
Genitivesthalavarmaṇaḥ sthalavarmaṇoḥ sthalavarmaṇām
Locativesthalavarmaṇi sthalavarmaṇoḥ sthalavarmasu

Compound sthalavarma -

Adverb -sthalavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria