Declension table of ?sthāvararāja

Deva

MasculineSingularDualPlural
Nominativesthāvararājaḥ sthāvararājau sthāvararājāḥ
Vocativesthāvararāja sthāvararājau sthāvararājāḥ
Accusativesthāvararājam sthāvararājau sthāvararājān
Instrumentalsthāvararājena sthāvararājābhyām sthāvararājaiḥ sthāvararājebhiḥ
Dativesthāvararājāya sthāvararājābhyām sthāvararājebhyaḥ
Ablativesthāvararājāt sthāvararājābhyām sthāvararājebhyaḥ
Genitivesthāvararājasya sthāvararājayoḥ sthāvararājānām
Locativesthāvararāje sthāvararājayoḥ sthāvararājeṣu

Compound sthāvararāja -

Adverb -sthāvararājam -sthāvararājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria