Declension table of ?sthāpanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthāpanīyaḥ | sthāpanīyau | sthāpanīyāḥ |
Vocative | sthāpanīya | sthāpanīyau | sthāpanīyāḥ |
Accusative | sthāpanīyam | sthāpanīyau | sthāpanīyān |
Instrumental | sthāpanīyena | sthāpanīyābhyām | sthāpanīyaiḥ sthāpanīyebhiḥ |
Dative | sthāpanīyāya | sthāpanīyābhyām | sthāpanīyebhyaḥ |
Ablative | sthāpanīyāt | sthāpanīyābhyām | sthāpanīyebhyaḥ |
Genitive | sthāpanīyasya | sthāpanīyayoḥ | sthāpanīyānām |
Locative | sthāpanīye | sthāpanīyayoḥ | sthāpanīyeṣu |