Declension table of ?sthānivadbhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthānivadbhāvaḥ | sthānivadbhāvau | sthānivadbhāvāḥ |
Vocative | sthānivadbhāva | sthānivadbhāvau | sthānivadbhāvāḥ |
Accusative | sthānivadbhāvam | sthānivadbhāvau | sthānivadbhāvān |
Instrumental | sthānivadbhāvena | sthānivadbhāvābhyām | sthānivadbhāvaiḥ sthānivadbhāvebhiḥ |
Dative | sthānivadbhāvāya | sthānivadbhāvābhyām | sthānivadbhāvebhyaḥ |
Ablative | sthānivadbhāvāt | sthānivadbhāvābhyām | sthānivadbhāvebhyaḥ |
Genitive | sthānivadbhāvasya | sthānivadbhāvayoḥ | sthānivadbhāvānām |
Locative | sthānivadbhāve | sthānivadbhāvayoḥ | sthānivadbhāveṣu |