Declension table of ?sthālīdruma

Deva

MasculineSingularDualPlural
Nominativesthālīdrumaḥ sthālīdrumau sthālīdrumāḥ
Vocativesthālīdruma sthālīdrumau sthālīdrumāḥ
Accusativesthālīdrumam sthālīdrumau sthālīdrumān
Instrumentalsthālīdrumeṇa sthālīdrumābhyām sthālīdrumaiḥ sthālīdrumebhiḥ
Dativesthālīdrumāya sthālīdrumābhyām sthālīdrumebhyaḥ
Ablativesthālīdrumāt sthālīdrumābhyām sthālīdrumebhyaḥ
Genitivesthālīdrumasya sthālīdrumayoḥ sthālīdrumāṇām
Locativesthālīdrume sthālīdrumayoḥ sthālīdrumeṣu

Compound sthālīdruma -

Adverb -sthālīdrumam -sthālīdrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria