Declension table of ?sthālībilyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthālībilyaḥ | sthālībilyau | sthālībilyāḥ |
Vocative | sthālībilya | sthālībilyau | sthālībilyāḥ |
Accusative | sthālībilyam | sthālībilyau | sthālībilyān |
Instrumental | sthālībilyena | sthālībilyābhyām | sthālībilyaiḥ sthālībilyebhiḥ |
Dative | sthālībilyāya | sthālībilyābhyām | sthālībilyebhyaḥ |
Ablative | sthālībilyāt | sthālībilyābhyām | sthālībilyebhyaḥ |
Genitive | sthālībilyasya | sthālībilyayoḥ | sthālībilyānām |
Locative | sthālībilye | sthālībilyayoḥ | sthālībilyeṣu |