Declension table of ?sthāgalikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthāgalikaḥ | sthāgalikau | sthāgalikāḥ |
Vocative | sthāgalika | sthāgalikau | sthāgalikāḥ |
Accusative | sthāgalikam | sthāgalikau | sthāgalikān |
Instrumental | sthāgalikena | sthāgalikābhyām | sthāgalikaiḥ sthāgalikebhiḥ |
Dative | sthāgalikāya | sthāgalikābhyām | sthāgalikebhyaḥ |
Ablative | sthāgalikāt | sthāgalikābhyām | sthāgalikebhyaḥ |
Genitive | sthāgalikasya | sthāgalikayoḥ | sthāgalikānām |
Locative | sthāgalike | sthāgalikayoḥ | sthāgalikeṣu |