Declension table of ?stavatha

Deva

MasculineSingularDualPlural
Nominativestavathaḥ stavathau stavathāḥ
Vocativestavatha stavathau stavathāḥ
Accusativestavatham stavathau stavathān
Instrumentalstavathena stavathābhyām stavathaiḥ stavathebhiḥ
Dativestavathāya stavathābhyām stavathebhyaḥ
Ablativestavathāt stavathābhyām stavathebhyaḥ
Genitivestavathasya stavathayoḥ stavathānām
Locativestavathe stavathayoḥ stavatheṣu

Compound stavatha -

Adverb -stavatham -stavathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria