Declension table of ?stabdharomanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stabdharomā | stabdharomāṇau | stabdharomāṇaḥ |
Vocative | stabdharoman | stabdharomāṇau | stabdharomāṇaḥ |
Accusative | stabdharomāṇam | stabdharomāṇau | stabdharomṇaḥ |
Instrumental | stabdharomṇā | stabdharomabhyām | stabdharomabhiḥ |
Dative | stabdharomṇe | stabdharomabhyām | stabdharomabhyaḥ |
Ablative | stabdharomṇaḥ | stabdharomabhyām | stabdharomabhyaḥ |
Genitive | stabdharomṇaḥ | stabdharomṇoḥ | stabdharomṇām |
Locative | stabdharomṇi stabdharomaṇi | stabdharomṇoḥ | stabdharomasu |