Declension table of ?stabdharomakūpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stabdharomakūpaḥ | stabdharomakūpau | stabdharomakūpāḥ |
Vocative | stabdharomakūpa | stabdharomakūpau | stabdharomakūpāḥ |
Accusative | stabdharomakūpam | stabdharomakūpau | stabdharomakūpān |
Instrumental | stabdharomakūpeṇa | stabdharomakūpābhyām | stabdharomakūpaiḥ stabdharomakūpebhiḥ |
Dative | stabdharomakūpāya | stabdharomakūpābhyām | stabdharomakūpebhyaḥ |
Ablative | stabdharomakūpāt | stabdharomakūpābhyām | stabdharomakūpebhyaḥ |
Genitive | stabdharomakūpasya | stabdharomakūpayoḥ | stabdharomakūpāṇām |
Locative | stabdharomakūpe | stabdharomakūpayoḥ | stabdharomakūpeṣu |