Declension table of ?sphaṭikāśman

Deva

MasculineSingularDualPlural
Nominativesphaṭikāśmā sphaṭikāśmānau sphaṭikāśmānaḥ
Vocativesphaṭikāśman sphaṭikāśmānau sphaṭikāśmānaḥ
Accusativesphaṭikāśmānam sphaṭikāśmānau sphaṭikāśmanaḥ
Instrumentalsphaṭikāśmanā sphaṭikāśmabhyām sphaṭikāśmabhiḥ
Dativesphaṭikāśmane sphaṭikāśmabhyām sphaṭikāśmabhyaḥ
Ablativesphaṭikāśmanaḥ sphaṭikāśmabhyām sphaṭikāśmabhyaḥ
Genitivesphaṭikāśmanaḥ sphaṭikāśmanoḥ sphaṭikāśmanām
Locativesphaṭikāśmani sphaṭikāśmanoḥ sphaṭikāśmasu

Compound sphaṭikāśma -

Adverb -sphaṭikāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria