Declension table of ?sparśāsahiṣṇuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sparśāsahiṣṇuḥ | sparśāsahiṣṇū | sparśāsahiṣṇavaḥ |
Vocative | sparśāsahiṣṇo | sparśāsahiṣṇū | sparśāsahiṣṇavaḥ |
Accusative | sparśāsahiṣṇum | sparśāsahiṣṇū | sparśāsahiṣṇūn |
Instrumental | sparśāsahiṣṇunā | sparśāsahiṣṇubhyām | sparśāsahiṣṇubhiḥ |
Dative | sparśāsahiṣṇave | sparśāsahiṣṇubhyām | sparśāsahiṣṇubhyaḥ |
Ablative | sparśāsahiṣṇoḥ | sparśāsahiṣṇubhyām | sparśāsahiṣṇubhyaḥ |
Genitive | sparśāsahiṣṇoḥ | sparśāsahiṣṇvoḥ | sparśāsahiṣṇūnām |
Locative | sparśāsahiṣṇau | sparśāsahiṣṇvoḥ | sparśāsahiṣṇuṣu |