Declension table of ?spārśanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spārśanaḥ | spārśanau | spārśanāḥ |
Vocative | spārśana | spārśanau | spārśanāḥ |
Accusative | spārśanam | spārśanau | spārśanān |
Instrumental | spārśanena | spārśanābhyām | spārśanaiḥ spārśanebhiḥ |
Dative | spārśanāya | spārśanābhyām | spārśanebhyaḥ |
Ablative | spārśanāt | spārśanābhyām | spārśanebhyaḥ |
Genitive | spārśanasya | spārśanayoḥ | spārśanānām |
Locative | spārśane | spārśanayoḥ | spārśaneṣu |