Declension table of ?somasutvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | somasutvān | somasutvantau | somasutvantaḥ |
Vocative | somasutvan | somasutvantau | somasutvantaḥ |
Accusative | somasutvantam | somasutvantau | somasutvataḥ |
Instrumental | somasutvatā | somasutvadbhyām | somasutvadbhiḥ |
Dative | somasutvate | somasutvadbhyām | somasutvadbhyaḥ |
Ablative | somasutvataḥ | somasutvadbhyām | somasutvadbhyaḥ |
Genitive | somasutvataḥ | somasutvatoḥ | somasutvatām |
Locative | somasutvati | somasutvatoḥ | somasutvatsu |