Declension table of ?somasutvat

Deva

MasculineSingularDualPlural
Nominativesomasutvān somasutvantau somasutvantaḥ
Vocativesomasutvan somasutvantau somasutvantaḥ
Accusativesomasutvantam somasutvantau somasutvataḥ
Instrumentalsomasutvatā somasutvadbhyām somasutvadbhiḥ
Dativesomasutvate somasutvadbhyām somasutvadbhyaḥ
Ablativesomasutvataḥ somasutvadbhyām somasutvadbhyaḥ
Genitivesomasutvataḥ somasutvatoḥ somasutvatām
Locativesomasutvati somasutvatoḥ somasutvatsu

Compound somasutvat -

Adverb -somasutvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria