Declension table of ?somadevaikanātha

Deva

MasculineSingularDualPlural
Nominativesomadevaikanāthaḥ somadevaikanāthau somadevaikanāthāḥ
Vocativesomadevaikanātha somadevaikanāthau somadevaikanāthāḥ
Accusativesomadevaikanātham somadevaikanāthau somadevaikanāthān
Instrumentalsomadevaikanāthena somadevaikanāthābhyām somadevaikanāthaiḥ somadevaikanāthebhiḥ
Dativesomadevaikanāthāya somadevaikanāthābhyām somadevaikanāthebhyaḥ
Ablativesomadevaikanāthāt somadevaikanāthābhyām somadevaikanāthebhyaḥ
Genitivesomadevaikanāthasya somadevaikanāthayoḥ somadevaikanāthānām
Locativesomadevaikanāthe somadevaikanāthayoḥ somadevaikanātheṣu

Compound somadevaikanātha -

Adverb -somadevaikanātham -somadevaikanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria