Declension table of ?smeraviṣkiraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smeraviṣkiraḥ | smeraviṣkirau | smeraviṣkirāḥ |
Vocative | smeraviṣkira | smeraviṣkirau | smeraviṣkirāḥ |
Accusative | smeraviṣkiram | smeraviṣkirau | smeraviṣkirān |
Instrumental | smeraviṣkireṇa | smeraviṣkirābhyām | smeraviṣkiraiḥ smeraviṣkirebhiḥ |
Dative | smeraviṣkirāya | smeraviṣkirābhyām | smeraviṣkirebhyaḥ |
Ablative | smeraviṣkirāt | smeraviṣkirābhyām | smeraviṣkirebhyaḥ |
Genitive | smeraviṣkirasya | smeraviṣkirayoḥ | smeraviṣkirāṇām |
Locative | smeraviṣkire | smeraviṣkirayoḥ | smeraviṣkireṣu |