Declension table of ?sirotpāta

Deva

MasculineSingularDualPlural
Nominativesirotpātaḥ sirotpātau sirotpātāḥ
Vocativesirotpāta sirotpātau sirotpātāḥ
Accusativesirotpātam sirotpātau sirotpātān
Instrumentalsirotpātena sirotpātābhyām sirotpātaiḥ sirotpātebhiḥ
Dativesirotpātāya sirotpātābhyām sirotpātebhyaḥ
Ablativesirotpātāt sirotpātābhyām sirotpātebhyaḥ
Genitivesirotpātasya sirotpātayoḥ sirotpātānām
Locativesirotpāte sirotpātayoḥ sirotpāteṣu

Compound sirotpāta -

Adverb -sirotpātam -sirotpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria