Declension table of ?sīmantamaṇiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sīmantamaṇiḥ | sīmantamaṇī | sīmantamaṇayaḥ |
Vocative | sīmantamaṇe | sīmantamaṇī | sīmantamaṇayaḥ |
Accusative | sīmantamaṇim | sīmantamaṇī | sīmantamaṇīn |
Instrumental | sīmantamaṇinā | sīmantamaṇibhyām | sīmantamaṇibhiḥ |
Dative | sīmantamaṇaye | sīmantamaṇibhyām | sīmantamaṇibhyaḥ |
Ablative | sīmantamaṇeḥ | sīmantamaṇibhyām | sīmantamaṇibhyaḥ |
Genitive | sīmantamaṇeḥ | sīmantamaṇyoḥ | sīmantamaṇīnām |
Locative | sīmantamaṇau | sīmantamaṇyoḥ | sīmantamaṇiṣu |