Declension table of ?siddhiyātrika

Deva

MasculineSingularDualPlural
Nominativesiddhiyātrikaḥ siddhiyātrikau siddhiyātrikāḥ
Vocativesiddhiyātrika siddhiyātrikau siddhiyātrikāḥ
Accusativesiddhiyātrikam siddhiyātrikau siddhiyātrikān
Instrumentalsiddhiyātrikeṇa siddhiyātrikābhyām siddhiyātrikaiḥ siddhiyātrikebhiḥ
Dativesiddhiyātrikāya siddhiyātrikābhyām siddhiyātrikebhyaḥ
Ablativesiddhiyātrikāt siddhiyātrikābhyām siddhiyātrikebhyaḥ
Genitivesiddhiyātrikasya siddhiyātrikayoḥ siddhiyātrikāṇām
Locativesiddhiyātrike siddhiyātrikayoḥ siddhiyātrikeṣu

Compound siddhiyātrika -

Adverb -siddhiyātrikam -siddhiyātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria