Declension table of ?siddhīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | siddhīkṛtaḥ | siddhīkṛtau | siddhīkṛtāḥ |
Vocative | siddhīkṛta | siddhīkṛtau | siddhīkṛtāḥ |
Accusative | siddhīkṛtam | siddhīkṛtau | siddhīkṛtān |
Instrumental | siddhīkṛtena | siddhīkṛtābhyām | siddhīkṛtaiḥ siddhīkṛtebhiḥ |
Dative | siddhīkṛtāya | siddhīkṛtābhyām | siddhīkṛtebhyaḥ |
Ablative | siddhīkṛtāt | siddhīkṛtābhyām | siddhīkṛtebhyaḥ |
Genitive | siddhīkṛtasya | siddhīkṛtayoḥ | siddhīkṛtānām |
Locative | siddhīkṛte | siddhīkṛtayoḥ | siddhīkṛteṣu |