Declension table of ?siddhāntacūḍāmaṇiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | siddhāntacūḍāmaṇiḥ | siddhāntacūḍāmaṇī | siddhāntacūḍāmaṇayaḥ |
Vocative | siddhāntacūḍāmaṇe | siddhāntacūḍāmaṇī | siddhāntacūḍāmaṇayaḥ |
Accusative | siddhāntacūḍāmaṇim | siddhāntacūḍāmaṇī | siddhāntacūḍāmaṇīn |
Instrumental | siddhāntacūḍāmaṇinā | siddhāntacūḍāmaṇibhyām | siddhāntacūḍāmaṇibhiḥ |
Dative | siddhāntacūḍāmaṇaye | siddhāntacūḍāmaṇibhyām | siddhāntacūḍāmaṇibhyaḥ |
Ablative | siddhāntacūḍāmaṇeḥ | siddhāntacūḍāmaṇibhyām | siddhāntacūḍāmaṇibhyaḥ |
Genitive | siddhāntacūḍāmaṇeḥ | siddhāntacūḍāmaṇyoḥ | siddhāntacūḍāmaṇīnām |
Locative | siddhāntacūḍāmaṇau | siddhāntacūḍāmaṇyoḥ | siddhāntacūḍāmaṇiṣu |