Declension table of ?sevābhṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sevābhṛt | sevābhṛtau | sevābhṛtaḥ |
Vocative | sevābhṛt | sevābhṛtau | sevābhṛtaḥ |
Accusative | sevābhṛtam | sevābhṛtau | sevābhṛtaḥ |
Instrumental | sevābhṛtā | sevābhṛdbhyām | sevābhṛdbhiḥ |
Dative | sevābhṛte | sevābhṛdbhyām | sevābhṛdbhyaḥ |
Ablative | sevābhṛtaḥ | sevābhṛdbhyām | sevābhṛdbhyaḥ |
Genitive | sevābhṛtaḥ | sevābhṛtoḥ | sevābhṛtām |
Locative | sevābhṛti | sevābhṛtoḥ | sevābhṛtsu |