Declension table of ?senāpraṇetṛ

Deva

MasculineSingularDualPlural
Nominativesenāpraṇetā senāpraṇetārau senāpraṇetāraḥ
Vocativesenāpraṇetaḥ senāpraṇetārau senāpraṇetāraḥ
Accusativesenāpraṇetāram senāpraṇetārau senāpraṇetṝn
Instrumentalsenāpraṇetrā senāpraṇetṛbhyām senāpraṇetṛbhiḥ
Dativesenāpraṇetre senāpraṇetṛbhyām senāpraṇetṛbhyaḥ
Ablativesenāpraṇetuḥ senāpraṇetṛbhyām senāpraṇetṛbhyaḥ
Genitivesenāpraṇetuḥ senāpraṇetroḥ senāpraṇetṝṇām
Locativesenāpraṇetari senāpraṇetroḥ senāpraṇetṛṣu

Compound senāpraṇetṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria