Declension table of ?senādhyakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | senādhyakṣaḥ | senādhyakṣau | senādhyakṣāḥ |
Vocative | senādhyakṣa | senādhyakṣau | senādhyakṣāḥ |
Accusative | senādhyakṣam | senādhyakṣau | senādhyakṣān |
Instrumental | senādhyakṣeṇa | senādhyakṣābhyām | senādhyakṣaiḥ senādhyakṣebhiḥ |
Dative | senādhyakṣāya | senādhyakṣābhyām | senādhyakṣebhyaḥ |
Ablative | senādhyakṣāt | senādhyakṣābhyām | senādhyakṣebhyaḥ |
Genitive | senādhyakṣasya | senādhyakṣayoḥ | senādhyakṣāṇām |
Locative | senādhyakṣe | senādhyakṣayoḥ | senādhyakṣeṣu |