Declension table of ?senābhigoptṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | senābhigoptā | senābhigoptārau | senābhigoptāraḥ |
Vocative | senābhigoptaḥ | senābhigoptārau | senābhigoptāraḥ |
Accusative | senābhigoptāram | senābhigoptārau | senābhigoptṝn |
Instrumental | senābhigoptrā | senābhigoptṛbhyām | senābhigoptṛbhiḥ |
Dative | senābhigoptre | senābhigoptṛbhyām | senābhigoptṛbhyaḥ |
Ablative | senābhigoptuḥ | senābhigoptṛbhyām | senābhigoptṛbhyaḥ |
Genitive | senābhigoptuḥ | senābhigoptroḥ | senābhigoptṝṇām |
Locative | senābhigoptari | senābhigoptroḥ | senābhigoptṛṣu |