Declension table of ?satrāsa

Deva

MasculineSingularDualPlural
Nominativesatrāsaḥ satrāsau satrāsāḥ
Vocativesatrāsa satrāsau satrāsāḥ
Accusativesatrāsam satrāsau satrāsān
Instrumentalsatrāsena satrāsābhyām satrāsaiḥ satrāsebhiḥ
Dativesatrāsāya satrāsābhyām satrāsebhyaḥ
Ablativesatrāsāt satrāsābhyām satrāsebhyaḥ
Genitivesatrāsasya satrāsayoḥ satrāsānām
Locativesatrāse satrāsayoḥ satrāseṣu

Compound satrāsa -

Adverb -satrāsam -satrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria