Declension table of ?satpratipakṣavādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | satpratipakṣavādaḥ | satpratipakṣavādau | satpratipakṣavādāḥ |
Vocative | satpratipakṣavāda | satpratipakṣavādau | satpratipakṣavādāḥ |
Accusative | satpratipakṣavādam | satpratipakṣavādau | satpratipakṣavādān |
Instrumental | satpratipakṣavādena | satpratipakṣavādābhyām | satpratipakṣavādaiḥ satpratipakṣavādebhiḥ |
Dative | satpratipakṣavādāya | satpratipakṣavādābhyām | satpratipakṣavādebhyaḥ |
Ablative | satpratipakṣavādāt | satpratipakṣavādābhyām | satpratipakṣavādebhyaḥ |
Genitive | satpratipakṣavādasya | satpratipakṣavādayoḥ | satpratipakṣavādānām |
Locative | satpratipakṣavāde | satpratipakṣavādayoḥ | satpratipakṣavādeṣu |