Declension table of ?satpratipakṣakroḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | satpratipakṣakroḍaḥ | satpratipakṣakroḍau | satpratipakṣakroḍāḥ |
Vocative | satpratipakṣakroḍa | satpratipakṣakroḍau | satpratipakṣakroḍāḥ |
Accusative | satpratipakṣakroḍam | satpratipakṣakroḍau | satpratipakṣakroḍān |
Instrumental | satpratipakṣakroḍena | satpratipakṣakroḍābhyām | satpratipakṣakroḍaiḥ satpratipakṣakroḍebhiḥ |
Dative | satpratipakṣakroḍāya | satpratipakṣakroḍābhyām | satpratipakṣakroḍebhyaḥ |
Ablative | satpratipakṣakroḍāt | satpratipakṣakroḍābhyām | satpratipakṣakroḍebhyaḥ |
Genitive | satpratipakṣakroḍasya | satpratipakṣakroḍayoḥ | satpratipakṣakroḍānām |
Locative | satpratipakṣakroḍe | satpratipakṣakroḍayoḥ | satpratipakṣakroḍeṣu |