Declension table of ?sarvāpekṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvāpekṣaḥ | sarvāpekṣau | sarvāpekṣāḥ |
Vocative | sarvāpekṣa | sarvāpekṣau | sarvāpekṣāḥ |
Accusative | sarvāpekṣam | sarvāpekṣau | sarvāpekṣān |
Instrumental | sarvāpekṣeṇa | sarvāpekṣābhyām | sarvāpekṣaiḥ sarvāpekṣebhiḥ |
Dative | sarvāpekṣāya | sarvāpekṣābhyām | sarvāpekṣebhyaḥ |
Ablative | sarvāpekṣāt | sarvāpekṣābhyām | sarvāpekṣebhyaḥ |
Genitive | sarvāpekṣasya | sarvāpekṣayoḥ | sarvāpekṣāṇām |
Locative | sarvāpekṣe | sarvāpekṣayoḥ | sarvāpekṣeṣu |