Declension table of ?sapurīṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sapurīṣaḥ | sapurīṣau | sapurīṣāḥ |
Vocative | sapurīṣa | sapurīṣau | sapurīṣāḥ |
Accusative | sapurīṣam | sapurīṣau | sapurīṣān |
Instrumental | sapurīṣeṇa | sapurīṣābhyām | sapurīṣaiḥ sapurīṣebhiḥ |
Dative | sapurīṣāya | sapurīṣābhyām | sapurīṣebhyaḥ |
Ablative | sapurīṣāt | sapurīṣābhyām | sapurīṣebhyaḥ |
Genitive | sapurīṣasya | sapurīṣayoḥ | sapurīṣāṇām |
Locative | sapurīṣe | sapurīṣayoḥ | sapurīṣeṣu |