Declension table of ?saptaśatikāvidhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptaśatikāvidhiḥ | saptaśatikāvidhī | saptaśatikāvidhayaḥ |
Vocative | saptaśatikāvidhe | saptaśatikāvidhī | saptaśatikāvidhayaḥ |
Accusative | saptaśatikāvidhim | saptaśatikāvidhī | saptaśatikāvidhīn |
Instrumental | saptaśatikāvidhinā | saptaśatikāvidhibhyām | saptaśatikāvidhibhiḥ |
Dative | saptaśatikāvidhaye | saptaśatikāvidhibhyām | saptaśatikāvidhibhyaḥ |
Ablative | saptaśatikāvidheḥ | saptaśatikāvidhibhyām | saptaśatikāvidhibhyaḥ |
Genitive | saptaśatikāvidheḥ | saptaśatikāvidhyoḥ | saptaśatikāvidhīnām |
Locative | saptaśatikāvidhau | saptaśatikāvidhyoḥ | saptaśatikāvidhiṣu |