Declension table of ?saptabhaṅginayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptabhaṅginayaḥ | saptabhaṅginayau | saptabhaṅginayāḥ |
Vocative | saptabhaṅginaya | saptabhaṅginayau | saptabhaṅginayāḥ |
Accusative | saptabhaṅginayam | saptabhaṅginayau | saptabhaṅginayān |
Instrumental | saptabhaṅginayena | saptabhaṅginayābhyām | saptabhaṅginayaiḥ saptabhaṅginayebhiḥ |
Dative | saptabhaṅginayāya | saptabhaṅginayābhyām | saptabhaṅginayebhyaḥ |
Ablative | saptabhaṅginayāt | saptabhaṅginayābhyām | saptabhaṅginayebhyaḥ |
Genitive | saptabhaṅginayasya | saptabhaṅginayayoḥ | saptabhaṅginayānām |
Locative | saptabhaṅginaye | saptabhaṅginayayoḥ | saptabhaṅginayeṣu |