Declension table of ?sapiṇḍanaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sapiṇḍanaprayogaḥ | sapiṇḍanaprayogau | sapiṇḍanaprayogāḥ |
Vocative | sapiṇḍanaprayoga | sapiṇḍanaprayogau | sapiṇḍanaprayogāḥ |
Accusative | sapiṇḍanaprayogam | sapiṇḍanaprayogau | sapiṇḍanaprayogān |
Instrumental | sapiṇḍanaprayogeṇa | sapiṇḍanaprayogābhyām | sapiṇḍanaprayogaiḥ sapiṇḍanaprayogebhiḥ |
Dative | sapiṇḍanaprayogāya | sapiṇḍanaprayogābhyām | sapiṇḍanaprayogebhyaḥ |
Ablative | sapiṇḍanaprayogāt | sapiṇḍanaprayogābhyām | sapiṇḍanaprayogebhyaḥ |
Genitive | sapiṇḍanaprayogasya | sapiṇḍanaprayogayoḥ | sapiṇḍanaprayogāṇām |
Locative | sapiṇḍanaprayoge | sapiṇḍanaprayogayoḥ | sapiṇḍanaprayogeṣu |