Declension table of ?sapatnakṣayaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sapatnakṣayaṇaḥ | sapatnakṣayaṇau | sapatnakṣayaṇāḥ |
Vocative | sapatnakṣayaṇa | sapatnakṣayaṇau | sapatnakṣayaṇāḥ |
Accusative | sapatnakṣayaṇam | sapatnakṣayaṇau | sapatnakṣayaṇān |
Instrumental | sapatnakṣayaṇena | sapatnakṣayaṇābhyām | sapatnakṣayaṇaiḥ sapatnakṣayaṇebhiḥ |
Dative | sapatnakṣayaṇāya | sapatnakṣayaṇābhyām | sapatnakṣayaṇebhyaḥ |
Ablative | sapatnakṣayaṇāt | sapatnakṣayaṇābhyām | sapatnakṣayaṇebhyaḥ |
Genitive | sapatnakṣayaṇasya | sapatnakṣayaṇayoḥ | sapatnakṣayaṇānām |
Locative | sapatnakṣayaṇe | sapatnakṣayaṇayoḥ | sapatnakṣayaṇeṣu |