Declension table of ?sapaṅkajaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sapaṅkajaḥ | sapaṅkajau | sapaṅkajāḥ |
Vocative | sapaṅkaja | sapaṅkajau | sapaṅkajāḥ |
Accusative | sapaṅkajam | sapaṅkajau | sapaṅkajān |
Instrumental | sapaṅkajena | sapaṅkajābhyām | sapaṅkajaiḥ sapaṅkajebhiḥ |
Dative | sapaṅkajāya | sapaṅkajābhyām | sapaṅkajebhyaḥ |
Ablative | sapaṅkajāt | sapaṅkajābhyām | sapaṅkajebhyaḥ |
Genitive | sapaṅkajasya | sapaṅkajayoḥ | sapaṅkajānām |
Locative | sapaṅkaje | sapaṅkajayoḥ | sapaṅkajeṣu |