Declension table of ?samutpiṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samutpiṣṭaḥ | samutpiṣṭau | samutpiṣṭāḥ |
Vocative | samutpiṣṭa | samutpiṣṭau | samutpiṣṭāḥ |
Accusative | samutpiṣṭam | samutpiṣṭau | samutpiṣṭān |
Instrumental | samutpiṣṭena | samutpiṣṭābhyām | samutpiṣṭaiḥ samutpiṣṭebhiḥ |
Dative | samutpiṣṭāya | samutpiṣṭābhyām | samutpiṣṭebhyaḥ |
Ablative | samutpiṣṭāt | samutpiṣṭābhyām | samutpiṣṭebhyaḥ |
Genitive | samutpiṣṭasya | samutpiṣṭayoḥ | samutpiṣṭānām |
Locative | samutpiṣṭe | samutpiṣṭayoḥ | samutpiṣṭeṣu |