Declension table of ?samupayuktavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samupayuktavān | samupayuktavantau | samupayuktavantaḥ |
Vocative | samupayuktavan | samupayuktavantau | samupayuktavantaḥ |
Accusative | samupayuktavantam | samupayuktavantau | samupayuktavataḥ |
Instrumental | samupayuktavatā | samupayuktavadbhyām | samupayuktavadbhiḥ |
Dative | samupayuktavate | samupayuktavadbhyām | samupayuktavadbhyaḥ |
Ablative | samupayuktavataḥ | samupayuktavadbhyām | samupayuktavadbhyaḥ |
Genitive | samupayuktavataḥ | samupayuktavatoḥ | samupayuktavatām |
Locative | samupayuktavati | samupayuktavatoḥ | samupayuktavatsu |