Declension table of ?samupākrāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samupākrāntaḥ | samupākrāntau | samupākrāntāḥ |
Vocative | samupākrānta | samupākrāntau | samupākrāntāḥ |
Accusative | samupākrāntam | samupākrāntau | samupākrāntān |
Instrumental | samupākrāntena | samupākrāntābhyām | samupākrāntaiḥ samupākrāntebhiḥ |
Dative | samupākrāntāya | samupākrāntābhyām | samupākrāntebhyaḥ |
Ablative | samupākrāntāt | samupākrāntābhyām | samupākrāntebhyaḥ |
Genitive | samupākrāntasya | samupākrāntayoḥ | samupākrāntānām |
Locative | samupākrānte | samupākrāntayoḥ | samupākrānteṣu |