Declension table of ?samupākrānta

Deva

MasculineSingularDualPlural
Nominativesamupākrāntaḥ samupākrāntau samupākrāntāḥ
Vocativesamupākrānta samupākrāntau samupākrāntāḥ
Accusativesamupākrāntam samupākrāntau samupākrāntān
Instrumentalsamupākrāntena samupākrāntābhyām samupākrāntaiḥ samupākrāntebhiḥ
Dativesamupākrāntāya samupākrāntābhyām samupākrāntebhyaḥ
Ablativesamupākrāntāt samupākrāntābhyām samupākrāntebhyaḥ
Genitivesamupākrāntasya samupākrāntayoḥ samupākrāntānām
Locativesamupākrānte samupākrāntayoḥ samupākrānteṣu

Compound samupākrānta -

Adverb -samupākrāntam -samupākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria